Friday, August 25, 2017

Happy Birthday, Ganesha!

May the destroyer of evil grace you with peace and love. 
May Lord Ganesh bless you!



Lalbaugcha Raja Live Darshan

Lalbauga Raja is a heart of millions of devotees now. In Ganeshotsav, devotees come from Mumbai and abroad to visit the Lalbaugcha Raja. During this Ganesh festival, you can take a online live darshan of Lalbaghcha Raja day and night.

Tutari - Ganesh Chaturthi 2017 Song


Singer: Shankar Mahadevan
Music: Shankar Mahadevan
Lyrics: Sameer Samant

No obstacle is too large
for the one who removes them.
Jai Ganesh-ji!



Thursday, August 24, 2017

Happy Ganesh Chaturthi!


Varahamukhi Stavah

varaahamukhee stavah

kuvalayanibhaa kausheyaardhorukaa mukuTojjvalaa
halamusalinee sadbhaktebhyo varaabhayadaayinee |
kapilanayanaa madhye kshaamaa kaThoraghanastanee
jayati jagataam maatah saa te varaahamukhee tanuh || 1 ||
tarati vipado ghoraa dooraat parihriyate bhayah
khalitamatibhih bhootapretaih svayam vriyate shriyaa |
kshapayati ripooneeshTe vaachaam raNe labhate jayam
vashayati jagat sarvam vaaraahi yah tvayi bhaktimaan || 2 ||
stimitagatayah seedadvaachah parichyuta hetayah
kshubhita hrudayaah sadyo nashyaddrusho galitaujasah |
bhayaparavashaa bhagnotsaahaah paraahata paurushaa
bhagavati purastvat bhaktaanaam bhavanti virodhinah || 3 ||
kisalaya mrudurhastah klishyate kandukaleelayaa
bhagavati mahaabhaarah kreeDaa saroruhameva te |
tadapi musalam dhatse haste halam samayadruhaam
harasi cha tadaaghaataih praaNaanaho tava saahasam || 4 ||
janani niyatasthaane tvadvaama dakshiNapaarshvayoh
mrudu bhujalataa mandotkshepa praNartita chaamare |
satatamudite guhyaachaaradruhaam rudhiraasavaih
rupashamayataam shatroon sarvaanubhe mama devate || 5 ||
haratu duritam kshetraadheeshah svashaasana vidvishaam
rudhiramadiraamattah praaNopahaara balipriyah |
avirata chaTatkurvat damshTraasthi koTiraTanmuko
bhagavati sa te chanDochchanDah sadaa puratah sthitah || 6 ||
kshubhitamakaraih veecheehastopa ruddhaparasparaih
chaturadadhibhih kraantaa kalpaanta durlalitodakai |
janani katham uttishThet paataala sadmabilaadilaa
tava tu kuTile damshTraakoTee na chedavalambanam || 7 ||
tamasi bahule shoonyaaTavyaam pishaacha nishaachara
pramatha kalahe chora vyaaghroragadvipa samkaTe |
kshubhitamanasah kshudrasyai kaakino api kuto bhayam
sakrudapi mukhe maatah tvannaama sannihitam yadi || 8 ||
viditavibhavam hrudyaih padmaih varaahamukhee stavam
sakala phaladam poorNam mantraaksharaih imameva ya |
paThati sa paTuh praapnotya aayushchiram kavitaam priyaam
suta sukha dhana aarogyam keertim shriyam jayam urvaraam||9||
|| iti shree varaahamukhee stavah sampoorNam ||

OM Varahaya namah


Sunday, August 13, 2017

Brahmanda Pavana Krishna Kavacha

Brahmanda Pavana Krishna Kavacha Stotram

brahma uvaacha -
raadhaakaanta mahaabhaaga kavacham yat prakaashitam |
brahmaaNDa paavanam naama krupayaa kathaya prabho ||
maam mahesham cha dharmam cha bhaktam cha bhaktavatsala|
tvat prasaadena putrebhyo daasyaami bhaktisamyutaha||
shree krishNa uvaacha -
shruNu vakshyaami brahmesha dharmedam kavacham param |
aham daasyaami yushmabhyam gopaneeyam sudurlabham ||
yasmai kasmai na daatavyam praaNatulyam mamaiva hi |
yattejo mama dehe asti tattejah kavache api ||
kuru srishTim imam dhrutvaa dhaataa trijagataam bhava |
samhartaa bhava he shambho mama tulyo bhave bhava ||
he dharma tvam imam dhrutvaa bhava saakshee cha karmaNaam|
tapasaam phaladaataa cha yooyam bhakta madvaraat ||
om asya shree brahmaaNDa paavana kavachasya
saakshaat shreeharih rishihi gaayatree Chandaha
sa eva jagadeeshvarah shreekrishNo devataa
dharmaartha kaama moksheshu viniyogaha ||
yo bhavet siddha kavacho mama tulyo bhavettu sah |
tejasaa siddhiyogena gyaanena vikrameNa cha ||
praNavo me shirah paatu namo raaseshvaraaya cha |
bhaalam paayaat netrayugmam namo raadheshvaraaya cha ||
krishNam paayaat shrotrayugmam he hare ghraaNameva cha |
jihvikaam vahnijaayaa tu krishNaayeti cha sarvataha ||
shreekrishNaaya svaaheti cha kanTham paatu shaDaksharaha |
hreem krishNaaya namo vaktram kleem poorvashcha bhujadvayam ||
namo gopaanganeshaaya skandhaah ashTaaksharo avatu |
dantapanktim oshThayugmam namo gopeeshvaraaya cha ||
om namo bhagavate raasa manDaleshaaya svaahaa |
svayam vakshasthalam paatu mantro ayam shoDashaaksharam ||
aim krishNaaya svaaheti cha karNayugmam sadaa avatu |
om vishNave svaaheti cha kankaalam sarvato avatu ||
om haraye namah iti prushTham paadam sadaa& avatu |
om govardhanadhaariNe svaahaa sarva shareerakam ||
praachyaam maam paatu shreekrishNah aagneyyaam paatu maadhavaha |
dakshiNe paatu gopeesho nairutyaam nandanandanaha ||
vaaruNyaam paatu govindo vaayavyaam raadhikeshvaraha |
uttare paatu raameshah aishaanyaam achyutah swayam |
santatah sarvatah paatu paro naaraayaNah svayam ||
phala shrutihi
iti te kathitam brahman kavacham parama adbhutam |
mama jeevanatulyam cha yushmabhyam dattameva cha ||

Krishna kavacha from Ganga samhita is here

Om Sri Krishnaya Namaha

Friday, August 4, 2017

MahaLakshmi Stotram

aadi lakshmee namastestu parabrahma svaroopiNee |
yasho dehi dhanam dehi sarva kaamaanshcha dehi me || 1 ||
santaana lakshmee namastestu putra poutra pradaayinee |
putraan dehi dhanam dehi sarva kaamaamshcha dehi me || 2 ||
vidyaa lakshmee brahma vidyaa svaroopiNee |
vidyaam dehi kalaam dehi sarva kaamaamshcha dehi me || 3 ||
dhana lakshmee namastestu sarva daaridrya naashinee |
dhanam dehi shriyam dehi sarva kaamaamshcha dehi me || 4 ||
dhaanya lakshmee namastestu sarva aabharaNa bhooshite |
dhaanyam dehi dhanam dehi sarva kaamaamshcha dehi me ||
medhaa lakshmee namastestu kalikalmasha naashinee |
pragyaam dehi shriyam dehi sarva kaamaamshcha dehi me ||
gaja lakshmee namastestu sarva deva svaroopiNee |
ashvam cha gokulam dehi sarva kaamaamshcha dehi me || 7 ||
veera lakshmee namastestu paraashakti svaroopiNee |
veeryam dehi balam dehi sarva kaamaamshcha dehi me || 8 ||
jaya lakshmee namastestu sarvakaarya jayaprade |
jayam dehi shubham dehi sarva kaamaamshcha dehi me || 9 ||
bhaagya lakshmee namastestu saumaangalya vivardhinee |
bhaagyam dehi shriyam dehi sarva kaamaamshcha dehi me ||
keerti lakshmee namastestu vishNu vakshasthala sthite |
keetim dehi shriyam dehi sarva kaamaamshcha dehi me || 11 ||
aarogya lakshmee namastestu sarvaroga nivaariNee |
aayur dehi shriyam dehi sarva kaamaamshcha dehi me || 12 ||
siddha lakshmee namastestu sarvasiddhi pradaayinee |
siddhim dehi shriyam dehi sarva kaamaamshcha dehi me ||
soundarya lakshmee namastestu sarvaalankaara shobhite |
roopam dehi shriyam dehi sarva kaamaamshcha dehi me ||
saamraajya lakshmee namastestu bhukti mukti pradaayinee |
moksham dehi shriyam dehi sarva kaamaamshcha dehi me ||
mangale mangalaadre maangalye mangalaprade |
mangalaartham mangaleshi maangalyam dehi me sadaa || 16 ||